B 194-2 Bhairavāgniyajñavidhi

Manuscript culture infobox

Filmed in: B 194/2
Title: Bhairavāgniyajñavidhi
Dimensions: 26 x 10.5 cm x 65 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/2170
Remarks:


Reel No. B 0194/02

Inventory No. 9350

Title Bhairavāgniyajñavidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material Thyasaphu

State complete

Size 26.0 x 10.5 cm

Binding Hole(s)

Folios 65

Lines per Page 20

Foliation not indicated

Scribe Hemarāja

Date of Copying NS 812

Place of Copying

King Bhūpatīndra Malla

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 8/2170

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ mahābhairavāya ||


adya bhairavāgniyajña likhyate || tato kalaśapūjā || yajamāna puṣkabhājana yāya ||

kalaśārccana sūryyārgha || || akhaṇḍamaṇḍalākālaṃ tyādi || gurunamaskāraṃ nyāsa || || oṃ jūṁ saḥ astrāya phaṭ ||

oṃ jūṁ saḥ oṃ jūṁ saḥ aṅguṣṭāya namaḥ || oṁ jūṁ saḥ tarjjanyāya namaḥ || oṃ jūṁ saḥ madhyāmāya namaḥ | oṁ jūṁ saḥ anāmikāya namaḥ ||

oṁ jūṁ saḥ kaniṣṭāya namaḥ || oṁ jūṁ saḥ astrāya phat || oṁ jūṁ saḥ hṛdayāya namaḥ || oṃ jūṁ saḥ śirase svāhā ḥ ||

oṁ jūṁ saḥ śikhāya vaiṣaṭ || oṁ jūṁ saḥ kavacāya hūṁ || oṁ jūṁ saḥ netratrayaya vaṣaṭ || oṃ jūṁ saḥ astrāya phaṭ || (exp. 2A1–20)


End

doṣeṇa prājñena ca bhaktibhāvaṃ

cāpalyadoṣamunayaprabhāvā ||

nūnādhikaṃ mantrakṛpādhvareṇa

kṣamasva devo mama doṣahantā || ||


tvaṃ gatiḥ sarvvabhūtānāṃ saṃsthitvaṃ sacarācare ||(!)

antaścārena bhūtānāṃ dṛṣṭvā tvaṃ parameśvara ||


karmaṇā manasā vācā tato nyādi gatir mama ||

akṛtaṃ vākyahīnaṃ tu tatra pūred hutāsanaḥ ||


mantrahīnaṃ kriyāhīnaṃ bhaktahīnaṃ tathaiva ca ||

japahomārccanāhīnaṃ kṣamasva parameśvara ||


iti āsaṃsā || tricaru pātrabhramana dhunakāva mūlena āhūti 10 pratiṣṭhā ||


śeṣahoma yajñavisarjana || icchāpātrahlāya || jayantikā || || (exp. 57t2–57b4)


«Colophon(s)»


samvat 812 vaiśākha śudi 11 bhairavāgniyajñasāphūla saṃpūrṇayāṅā dina || śrībhūpatīndramalla devayā || ||


ājñāna hemarājena coyā || || (exp. 57b4–6)


Microfilm Details

Reel No. B 0194/02

Date of Filming none

Exposures 58

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 06-07-2012

Bibliography